A 422-4 Yogasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 422/4
Title: Yogasāra
Dimensions: 19.8 x 12 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/260
Remarks:
Reel No. A 422-4 Inventory No. 83192
Title Yogasāra
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing 1v–2r,
Size 29.5 x 11.5 cm
Folios 61
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the marginal title yo.sā and in the lower right-hand margin under the word śrīhari
Scribe Bābu Haridhara Rāuta
Date of Copying SAM 1910
Place of Deposit NAK
Accession No. 4/260
Manuscript Features
Excerpts
Beginning
-ṣau ||
devendrarājasūlāś ca bhāskarātaś ca bhāskaraḥ ||
candrānto dāruṇaś candraś catuhsāgarasāgarau (2) ||
bhātṛhā triṣu ghātaś ca vajraṃ chatraṃ jagatpatiḥ ||
vaināśikaḥ kulāpaś caḥ (!) mānaso nubhavaḥ suḥkhaḥ ||
vaijito(3)dbhutaśūnyaś ca nandajīvāv iti kramāt ||
paśyādau yādṛśaṃ karmma prakṛtiś caiva yādṛśī ||
tasya tādṛg grahai(4)r eva bhadrābhadraphalasthitiḥ || (exp. 4t, fol. 2r1–4)
End
etaddānapra(1)bhāvena (!) trikule jāyate sukhaṃ ||
dānābhāve mahāduḥkhaṃ bhṛguṇā paribhāṣitaḥ || || iti prabhodayo(2)gaphalaṃ || ||
pañcakṛṣnalako māso hāṭakaṃ saptamāsakaṃ ||
aṣṭakṛṣṇalako māso rajataṃ daśa(3)māsakaṃ || (fol. 62r7–62v3)
Colophon
|| iti śrīyogasāre mahācīnadeśe bhṛguśukrasamvāde śrīpuṣṭayogādiḥ pañcasadyo (!) samāptaṃ || || śubhaṃ || || samvat 1910 sāla miti caitramāse śuklapakṣe navami ghaṭi 9 | vighaṭi 54 tiṣya ghaṭI 25 vighaṭi 24 dhṛtiyoge śukravāsare etad dine likhitaṃ pātravaṃśarāuta bābuharidharaśubhaṃ ||
yādṛśaṃ... (fol. 62v3–7)
Microfilm Details
Reel No. A 422/4
Date of Filming 09-08-1972
Exposures 65
Used Copy Kathmandu
Type of Film positive
Remarks text begins from fol. 2v
Catalogued by JU/MS
Date 30-08-2006
Bibliography